A 979-38(2) Mohamudgara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/38
Title: Mohamudgara
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:
Reel No. A 979-38 MTM Inventory No.: 80511
Title Mohamudgara
Author Śaṅkarācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete
Size 24.5 x 9.8 cm
Binding Hole none
Folios 24
Lines per Folio 7–8
Place of Deposit NAK
Accession No. 5/7344
Manuscript Features
Excerpts
Beginning
oṃ namaḥ paramātmane ||
mūḍha jahīhi dhanāgamatṛṣṇāṃ
kuru nijabuddhiṃ manasi vitṛṣṇāṃ |
yal labhase nijakarmmopāttaṃ
vittaṃ tena vinodaya cittaṃ || 1 ||
artham anarthaṃ bhāvaya nityaṃ
nāsti tataḥ sukhaleśaḥ satyaṃ |
putrād api dhanabhājāṃ bhītiḥ
sarvvatraiṣā vihitā nītiḥ || 2 ||
yāvad dravyopārjanaśaktas
tāvan nijaparivāro raktaḥ |
tadanu ca jarayā jarjjaradehe
vārttāṃ kopi na pṛcchati gehe || 3 || (exp. 19b1–5)
End
kurute gaṃgāsāgaragamanaṃ
vrataparipālanam athavā dānaṃ |
jñānavihīne sarvvamatena
muktiṃ na bhavati janmasatena (!) || 12 ||
dvādaśapa .. ti kābhīraśeṣaḥ
śiṣyānāṃ kathitopy upadeśaḥ |
eṣā naiva karoti vivekaṃ
te pacyante narakam aśeṣaṃ || 13 || (exp. 20t5–20b1)
Colophon
iti śaṃkarācāryyaviracitaṃ mohamudgaraṃ samāptaṃ || ○ || ❁ || (exp. 20b1)
Microfilm Details
Reel No. A 979/38i
Date of Filming 31-01-1985
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 19b–20b.
Catalogued by RT
Date 19-05-2005
Bibliography