A 979-38(2) Mohamudgara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/38
Title: Mohamudgara
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 979-38 MTM Inventory No.: 80511

Title Mohamudgara

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 24.5 x 9.8 cm

Binding Hole none

Folios 24

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paramātmane ||

mūḍha jahīhi dhanāgamatṛṣṇāṃ

kuru nijabuddhiṃ manasi vitṛṣṇāṃ |

yal labhase nijakarmmopāttaṃ

vittaṃ tena vinodaya cittaṃ || 1 ||

artham anarthaṃ bhāvaya nityaṃ

nāsti tataḥ sukhaleśaḥ satyaṃ |

putrād api dhanabhājāṃ bhītiḥ

sarvvatraiṣā vihitā nītiḥ || 2 ||

yāvad dravyopārjanaśaktas

tāvan nijaparivāro raktaḥ |

tadanu ca jarayā jarjjaradehe

vārttāṃ kopi na pṛcchati gehe || 3 || (exp. 19b1–5)

End

kurute gaṃgāsāgaragamanaṃ

vrataparipālanam athavā dānaṃ |

jñānavihīne sarvvamatena

muktiṃ na bhavati janmasatena (!) || 12 ||

dvādaśapa .. ti kābhīraśeṣaḥ

śiṣyānāṃ kathitopy upadeśaḥ |

eṣā naiva karoti vivekaṃ

te pacyante narakam aśeṣaṃ || 13 || (exp. 20t5–20b1)

Colophon

iti śaṃkarācāryyaviracitaṃ mohamudgaraṃ samāptaṃ || ○ || ❁ || (exp. 20b1)

Microfilm Details

Reel No. A 979/38i

Date of Filming 31-01-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 19b–20b.

Catalogued by RT

Date 19-05-2005

Bibliography